________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
नपदेश-
J ॥१७॥
मुखं सर्वमायाकरंडं । स्त्रीयंत्र केन सृष्टं विषममृतमयं प्राणिनामेकपाशः ॥१॥ अतः स्त्री- णां संगतिरेव ब्रह्मचारिणां कर्तुं न युक्ता; न तदंगवीक्षणानि च. तश्रोक्तं-स्नेहं मनोनवकतं जनयंति मार्यो । नानीभुजस्तनविनूषणदर्शितानि ॥ वस्त्राणि संयमनकेशविमोक्षणानि ।
केपकंपितकटाक्षनिरीक्षणानि ॥१॥ अतोऽलममीनिवर्णितैर्विषादप्यधिकैर्विषयैरिति. अतो मानससरोमिलितेन, नन्नयपक्षविशुद्देन, सुमतिहंसीसहितेन, निर्मलध्यानमुक्तालीनेन, जमचैतन्यविन्नावविदा, नावविन्नावविवेचनकारिणा, राजहंसतुल्येनात्मना, मजामेदपूर्णाऽ. शुचिरूपस्त्रीदेहकूपवासिना नवितुं न युक्तं. ततोऽलमनया निर्विवेकजनोचितकथया, यद्येत. स्यास्तव कन्याया ममोपरि रागोऽस्ति, तदा निजार्थसाधनेन मञ्चिनमादं करोतु ? इति श्री. मजस्वामिवचनं श्रुत्वा प्रकटितझानप्रदीपा, विज्ञातस्वन्नावविन्नावरूपा, हर्षातिरेकेण श्रवदश्रुधारा रुक्मिणी करौ मुकुलीकृत्य प्राह, हे स्वामिन नगवदुक्तवचनकरणेनापि कृतार्थादं, ततो धनसार्थेनानुज्ञा दत्ता, श्रीववस्वामिना प्रवाजिता चारित्रं सम्यगाराध्य स्वर्गन्नाग्बनूव. श्रीवजस्वाम्यपि दशपूर्वधरोऽनेकन्नव्यानुपदेशदानेनोवृत्य अष्टौ वर्षाणि गृहस्थपर्या ये स्थि
॥१७॥
For Private And Personal