________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
नपदेश- पवती, तयैकदा कस्याश्चिदार्याया मुखात् श्रीवत्रस्वामिनो गुणाः कर्णगोचरीकृताः, आर्यिक-
Ka यापि रुक्मिण्यग्रे पुनःपुनः श्रीवजस्वामिनो गुणा वर्णिताः, तपलावस्यविद्यातिशयमोहि ॥ ११॥ तया रुक्मिण्या प्रतिज्ञा कृता, यजस्वामिनं विहाय नान्यं परिणेष्यामि. पितुरग्रे प्रोक्तमदं
वजस्वामिनंविना नान्यं वरिष्यामि. ततोऽपत्यस्नेहवशात् श्रीवजस्वामिनः समागमनं श्रुत्वा हितीयदिनेऽनेकरत्नकोटिसहितां कृतालंकारामुपहसितत्रिदशवधूलावण्यां कन्यां गृहीत्वा सनगवत्समीपं गतः, सार्थवाहो विरचितकरकुद्मलो नूत्वा प्राह, हे नगवन् प्राणतोऽप्यधिकाया मम कन्याया रत्नराशिसहितायाः पाणिग्रहणेन कुरुतानुग्रहमिति. नगवानाह हे न! मुग्धेयं कन्या किमपि न जानाति. वयं तु मुक्तिकन्यापरिम्नाध्यवसायिनो नाऽशुचिपूर्णासु स्त्रीषु रतिं लनामहे. यत इदं मलमूत्रखानितुल्यं स्त्रीणां शरीरं, तत्स्पर्शोऽनयमूल एव. यउक्तं-वरं ज्वलदयास्तंन्न-परिरंनो विधीयते ।। न पुनर्नरकझार-समाजघनसेवनं ॥१॥ अतोऽयं मोह- निवासः केवलं प्राणिनां पाश एव स्त्रीदेहः, यउक्तं-आवर्तः संशयानामविनयत्नवनं पत्तनं साहसानां । दोषाणां सनिधानं कपटशतमयं केत्रमप्रत्ययानां ॥ स्वर्गद्वारस्य विघ्नं नरकपुर
॥१७॥
For Private And Personal