________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
नपदेश-
मालाटी.
हाण अमुं गृहाणेति जल्पंती मातरं सन्मुखमपि स न विलोकयतिस्म. सा विषमा जाता. ततो धनगिरिणोक्तं हे वत्सास्मत्पार्श्वे त्वयं धर्मध्वजो वर्त्तते, यदि रोचते तर्हि गृहाणामुमिति श्रुत्वा ऊटिति गुरुसमीपमागत्य धर्मध्वजं च मस्तके चटाप्योत्फुल्लनयनोऽसौ ननन. राझोक्तं गुरोरेवायं पुत्रः, सर्वेऽपि लोकाश्चमत्कृताः, पश्यताहो त्रिवार्षिकस्यापि बालस्य ज्ञानं! सर्वोऽपि संघलोकः श्रीगुरुन्निः सह स्वस्थानमागतः, अनुक्रमेण सोऽष्टवार्षिको जातः, गुरुन्निश्चारित्रं दत्तं, पुत्रमोहेन मोहितया सुनंदयापि चारित्रं गृहीतं. चारित्रगृहणानंतरं योग्योऽयमिति ज्ञात्वा गुरुन्निः स स्वपदे स्थापितः, दशपूर्वविउग्रतपाश्च केनचित्पूर्वनवमित्रेण देवेनागत्य तस्मै वैक्रियलब्धिराकाशगामिनी विद्या च दत्ता, विद्याद्यतिशययुताः श्रीववस्वामिनः पाटलीपुत्रे समवसृताः, तइंदनाथै मिलितो नागरलोकः, वजस्वामिनाऽपि विद्याबलतो विहितविशेषरूपेण ण धर्मदेशना प्रारब्धा. ततस्तदादिप्तचित्ता लोकाः परस्परमूचुरहो जगवतोऽयं रूपानुगुणो वाग्विलासः, नपसंहृता देशना, गतं तदिनं.
इतश्च तत्रैव नगरे धनावहनामा श्रेष्टी परिवसति, तत्पुत्री रुक्मिणीनाम्नी. साऽतीवरू
॥१७॥
For Private And Personal