________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥२६॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यी नगरमागतः, गोचर्यं परिभ्रमता निजस्त्रीसुनंदागृहं प्राप्तं, धर्मलानो दत्तः, तदा सुनंदयोक्तं हे स्वामिन् गृहाणामुं पुत्रं ? ममानेन महान संतापश्चोत्पादित इति श्रुत्वा धनग रापि गृहीत गुरुवचनेन सुनंदार्पिता पुत्रनिका गृहीता. ऊपोलिकायां पुत्रं लात्वा प्रत्यागतो गुरुसमीपं वज्रमिव जारं ज्ञात्वा वज्र इति तस्य नाम गुरुणा दत्तं साध्वीनामुपाश्रये च मुक्तः, बह्वयः श्राङ्ग्यस्तत्सपर्या कुवैति श्रीसंघस्यातीवप्रियो जातः, तत्र पालन के स्थितविविध सिद्धांताच्यासं कुर्वतीनां साध्वीनां मुखेज्य आगमं शृएवता एकादशांगान्यधीतानि अनुक्रमेण स त्रिवार्षिको जातः, मातापि प्रतिदिनं तत्रागच्छति, तं पुत्रं च दिव्यरूपं ear मोहविलमना गृहीतुमागताः कथितं च मदीयं पुत्रं गृहीष्यामि धन गिरिणोक्तं नाहमर्पयिष्यामि यतस्त्वयायं स्वहस्तेन समर्पितो मे बालः, इवं परस्परं वादो लग्नः, विवदंती सुनंदा गुरुद्भिः सार्द्धं राजहारं गता, राझोक्तमुनयोः समानोऽयं पुत्रः, यदाकारितो यत्पाव्रजति तस्यायं पुत्र इति न्यायः, तत् श्रुत्वा सुनंदाऽनेकानि सुखनक्षिकामरणादीनि वि चित्राणि बालचित्तरंजकानि वस्तून्यग्रे मुक्त्वा पुत्रमाह्वयतिस्म. हे वत्सागच्छागच्छ ? श्रमुं गृ
२२
For Private And Personal
मालाटी.
॥ १६५ ॥