________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी,
॥१६॥
पि विषयेषु न तृप्तोऽयं जीवः, यमुक्तं___ धनेषु जीवितव्येषु । नोगेष्वाहारकर्मसु । अतृप्ताः प्राणिनः सर्वे । याता यास्यत्ति यांति च ॥१॥ पुनश्चोक्तं-नोगा न भुक्ता वयमेव भुक्ता-स्तपो न तप्तं वयमेव तप्ताः ॥ कालो न यातो वयमेव याता-स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ २ ॥ अतः सुलनानि सांसारिकसुखानि, परं उन्नमिदं बोधिरत्नं. तथा चोक्तं-सुलहो विमाणवालो । एगचत्तावि मेश्णी सुलहा ।। दुलहा पुण जीवाणं । जिणंदवरसासणे बोही ॥१॥ एवं विचार्य मातुरुगनि मित्तं नित्यं बाढस्वरेण स रुदनं करोति. मात्राप्यने के प्रतीकाराः कृताः, परंतु न मनागपि रुदनादपसरतीति स्नेहपूर्णमपि मातुश्चित्तं पुत्रोपरि विरक्तं जातं, यथा यया मातुश्चित्तं विरक्तं जानाति तथा तथा स हिगुणं रोदिति. एवं षण्मासी व्यतिक्रांता. एतस्मिन्नवसरे श्रीसिंहगिरिसूरयस्तत्र समवसृताः, वंदनार्थमागता नागरिकलोकाः, देशनांते प्रत्यागतायां पर्षदि धनगिरिणा समीपमन्येत्य निवार्थमनुज्ञा गृहीता. तदा गुरुन्निरुक्तं हे महात्मनद्य गोचर्या यत्सचित्तम चित्तं किमपि मिलति तत्सर्वं गृहीतव्यं. एतगुरुवाक्यं प्रतिश्रुत्य धनगिरिनिदाच.
॥१६॥
For Private And Personal