________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥१६॥
एवंनूतायामपि कन्यायामपरिणीतायामपि न विलुक्षे न लोनं गतः, कोऽसौ ? वयररिषिः मालाटी. श्रीवजस्वामिमुनिः, गुरुः शिष्यंप्रति कश्यति अलोन्नतैषाऽनंतरोक्ता साधूनां कर्तव्या, सर्वयतिलिनिर्लो नै व्यमिति संक्षेपार्थः ॥ ४ ॥ अधुना निर्लोन्नतायां वजमुनिनिदर्शनं
तुंबवनग्रामे धनगिरिनामा व्यवहारी वसतिस्म, सोऽतीवनश्कमतिः, तहे सुनंदा नाम्नी पत्नी, तया साईनोगानुप जन बहूनि वासराणि स सुखेनातिवादयामास. एकदा सं. जातवैराग्येण धनगिरिणा गुर्विणी निजन्नार्यां त्यक्त्वा सिंहगिरिगुरुसमीपे चारित्रं गृहीतं. नग्रतपःपरायणो जातः, गुरुसेवारसिकः, सारणावारणाचोरनाप्रतिचोजनादिग्रहणकुशलो बनूव. पश्चात्सुनंदायाः कुक्षौ पुत्रो जातः, स पुत्रो जातमात्र एव, अस्य पित्रा दीका गृहीता, धन्यो मुनिजात इति स्वजनमुखात् श्रुत्वा मनसि चिंतितवानहो किमिदं लोका वदति ? कोऽसौ दोदाधर्मः? मया कदाप्यनुनूतो वर्तते, इतिध्यानपरायणस्य तस्य जातिस्मरणमुत्प- ॥१६॥ न. ज्ञातं पूर्वानुनूतं चारितं धर्मस्वरूपं च, जवाहिरक्तश्चिंतयति, कायं जन्मजराजुःखपरंपरापरीतो नवविलासः! क च शाश्वतसुखप्रकाशश्चारित्रधर्मवासः! अहो अनंतशोऽप्यनुजूतेष्वी
For Private And Personal