________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी,
॥१६॥
॥ मूलम् ॥-नवि श्च को नियमो । सकम्मविणिविठ्ठसरिसकयचिठो | अनुन्नरूव- वेसो । नडुव्व परिअनए जीवो ॥ ४७ ॥ व्याख्या-'नविज्ञति ' नापि संन्नाव्यते 'श्वेति' अत्र कश्चिनियमोऽवश्यंनावो, यथा परे मन्यते पुरुषः पुरुषत्वं प्राप्नोति, पशवः पशुत्वं प्राप्नुवं ति, इति केचिन्मन्यते, तथाऽत्र निश्चयो नास्तीत्यर्थः, कीदृशो जीवः ? स्वकर्मविनिविष्टसदृशकतचेष्टः, यादृशः स्वकर्मोदयस्तादृशएव चेष्टाव्यवहार इत्यर्थः, कर्मवैचित्र्येण नववैचित्योपपत्ते रिति पदार्थः, तदृष्टांतमाह-अन्योऽन्यरूपो नानाकारो वेषो यस्यासावन्योऽन्यरूपवेषः, विविध वस्त्रादिविचित्तिमानित्यर्थः, एतादृशो नट इव जीवः परावर्तते परिभ्रमति, तदिदं संसारस्वरूपमालोच्य विवेकिनो मोक्षानिलाषिण एव नवंति, न धनादिलिप्सव इति, अग्रेतनगाथायां दृष्टांतेनाह ॥ ४ ॥
॥मूलम् ॥--कोमीसएहिं धणसंचयस्त । गुणसुन्नरियाए कनाए ॥ न विलुशे वर- रिसी । अलोन्नया एस साहूणं ॥ ४० ॥ व्याख्या--' कोमीसएहिं इति ' धनसंचयस्य - व्यसमूहस्य कोटीनां शतैरपि सहितायां, पुनः कथंभूतायां ? गुणैः रूपलावण्यादिनितायां,
॥१६॥
For Private And Personal