________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नुपदेश-
॥१६५॥
॥ मूलम् ॥-देवो नेरश्नत्तिय । कीडपयंगुत्तिमाणुसो वेसो ।। रूवस्सी अविरूवो । सु- मालाटी. हनागो उरकन्नागी अ॥ ५ ॥ व्याख्या-'देवो इति ' अयं जीवो देवो जातः, पुनर्नारकोऽपि जातः, इतिशब्द नगदर्शनार्थः, च शब्दः समुच्चयार्थः, कीटः कम्यादिः, पतंगः शललः, तिर्यगुपलक्षणं चैतत्, मानुषः पुमानेष जीवः, परावर्नते इति सर्वत्र क्रिया. 'रूवस्ती. त्ति' कमनीयशरीरः, विरूपो विशोन्ननो विगताकार इति यावत्. सुखं सातं नजते इति सुखन्नागी, एवं दुःखन्नाग्यपि जात इति गाथार्थः ॥ ४५ ॥
॥ मूलम् ॥-रानति य दमगुत्ति य । एस सपागुत्ति एस वेयविक ॥ सामी दासो पु. जो । खलुति अधणो धणवति ।। ४६ ॥ व्याख्या- रानत्ति' तथा राजा पृथ्वीपतिः, तया इमको निःस्वः, एष जीवः श्वपाकश्चांडालोऽपि संजातः, तथा एष एव वेदवित् सामा-श दिवेदानां वेत्ता प्रधानब्राह्मणोऽपि जातः, तथा स्वामी नायकः, तथा दासोऽपि एप जीवः सं ॥१६५ ॥ जातः, पूज्योऽन्यर्चनीय नपाध्यायादिः, खलो उर्जनोऽप्येष जीवः, अधनो निर्धनोऽप्येष जी. वः परावर्तते, धनपतिरीश्वरोऽप्येष जीवः ॥ ६ ॥
For Private And Personal