________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ४३४ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धनी, एको निर्धनः एकः सौभाग्यवान्, एको दौर्भाग्यवानित्यादि सबै पुण्यपापफलं, एवनेकप्रकारं बोधितोऽपि शशिप्रो बहुलकर्मत्वान्न बुधः ।
तदा सूरजो दीक्षां गृहीत्वा तपःसंयममाराध्य पंचमं ब्रह्मदेवलोकं गतः, शशिप्रभो राज्यं पालयित्वा विषयसुखमनो व्रतप्रत्याख्यानं विनाऽविरतः कालं कृत्वा तृतीयपृथिव्यां ना. र कित्वेनोत्पन्नः पश्चात्सुरमनो देवोऽवधिज्ञानेन पूर्वजवज्रातरं नरकस्थितं विलोक्य स्नेहतो नरकमा वागत्य पूर्वजवभ्रातुरग्रे पूर्वजवस्वरूपं कथयामास जातः पूर्वजवे त्वया मम कधनं न कृतमतो नरके समुत्पन्नः, तेनापि ज्ञानेन स्वपूर्वजवस्वरूपं ज्ञातं. पश्चान्नरक स्थितः शशिप्रजनारकः सूरजदेवं कथयति दे व्रातर्मया पूर्व विषयसुखलंपटेन धर्मो न कृतस्ततो नरके निपतितः, तदधुना त्वं तत्र गत्वा मदीयशरीरे व्यश्रामुत्पादय ? भूमिपतितं मम पूर्वनवशरीरं दर्शय ? यथाहं नरकान्निःसरामि तदा सूरप्रनदेवेनोक्तं- ' किं ते इति वातरधुना तव जीवरहितपूर्वशरीरकदर्थनया को गुणः ? यदि पूर्वं तपःसंयमाराधनेन तव देहोऽपतिष्यत्तदा त्वं नारको नाऽनविष्यः, अधुना स्वकृतकर्माण्युपभुंक्ष्व ? त्वदीयः खापन
For Private And Personal
मालाट).
॥ ४३५॥