________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
उपदेश- राजा 'बहु नण इति ' बहु कथयति भ्रातरमित्यर्थः, अहं देहलालणासुहिन इति ' दे
1 हपोषणेन सुखितः सन् पतितोऽस्मि, नये नरकविषये, हे भ्रातः ' तो इति' तस्मात्कार॥३३॥ णात् 'मे इति' मम देहं पूर्वनवशरीरं यातय ? कदर्थयेति यावत् ॥५६॥ अत्र कथानकं
कुसुमपुरे नगरे जितारिनामा नृपः, तस्य शशिप्रन्नसुरप्रननामानौ हौ पुत्रौ, शशिप्रनं राज्येऽधिरोप्य सुरप्रनं च यौवराज्ये निधाय जितारिधर्मोद्यतो बनूव. तदवसरे चतुर्मान*धराः श्रीविजयघोषाचार्याः समवसृताः, शशिप्रन्नसुरप्रत्नौ च वंदनार्थ निर्गतौ, देशनां श्रुत्वा
सुरप्रतः प्रतिबुझे गृहमागत्य शशिप्रनं कथयतिस्म, हे बंधो असारोऽयं संसारः, ततो वि. षयसुखं त्यक्त्वा, दीवां गृहीत्वा तपःसंयमोद्यमः क्रियते, यथा स्वर्गमोक्षावाप्तिः स्यात्. श. शिप्रनेणोक्तं नो ब्रातरद्य त्वं केनापि धूर्तेन वंचितो दृश्यसे, यतः प्राप्तानि विषयसुखानि त्यक्त्वाऽग्रेतनसुखवांगं करोषि, त्वं महान मूर्खः, केन दृष्टान्यग्रेतनसुखानि ? को जानाति धर्मफलं नविष्यति वा न वा. सूरप्रनेणोक्तं हे भ्रातः किमिदमुक्तं ? धर्मफलं निश्चितं, प्रत्यकदृष्टानि पुण्यपापफलानि, यत एको जीवः सरोगः, एको रूपवान, एकः कुरूपवान, एको
॥३३॥
૫૫.
For Private And Personal