________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो
नपदेशन तरिज पर नजमिनं ॥ ५५ ॥ व्याख्या- ननिज इति' नवेत्त्यजेत् 'अंतरच्चिय -
ति' मध्ये एव चारित्रं प्रतीत्यर्थः, खंमितं करोति व्रतन्जनात् 'सबलादनव इति' नाना॥४२॥ विधातिचारावरणेन मलिनं 'हुज इति' करोति कणं 'सन्नो इति ' अवसन्नः शिथिलः
सन् सुखलंपटः सन् 'न तरिऊ इति' न शक्नुयात्पश्चात् 'नजमि इति ' नद्यम का चारित्रविषये इत्यर्थः॥ ५४॥
॥ मूलम् ॥ अवि नाम चक्कवट्टी । चरक सवपि चक्कट्टिसुहं ॥ न य नसन्न विहारी । दिन नसन्नयं चयः ॥ ५५ ।। व्याख्या- अविनाम इति ' अप्येतादृशं नामेति संज्ञा - व्यते चक्रवर्ती षट्खंमाधिपतिस्त्यजेत्सर्वमपि चक्रवर्तिसुखं, परं 'नसन्नविहारीति । शिथि
लविहारी यो नवति, स खितोऽपि सन् ‘नसनयं चयति ' शिथिलत्वं न त्यजति, चि. कणकर्मावलिप्तत्वादिति नावः ॥ ५५ ॥
॥ मूलम् ॥ नरयो ससिराया । बहु नण देहलालणासुहिन ॥ पनिमि नए नातो मे जाएअ तं देहं ॥ ५६ ॥ व्याख्या-' नरयको शति' नरकस्यः शशिप्रननामा
॥४३२॥
For Private And Personal