SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी. नपदेश- शाहारः कृतः, तेन मध्यरात्रिसमये तस्य शरीरे महाव्यथोत्पन्ना. सर्वान दांत्वा विशुध्या- 1 नतस्तदैव कालं कृत्वा स सर्वार्थसिझे महाविमाने त्रयस्त्रिंशत्सागरोपमायुर्देवो जातः, तत॥४३१॥ च्युत्वा महाविदेहे सेत्स्यतीति. एवं स्तोककालमपि यो विशुई चारित्रं पालयति स पुमरीहाकवत्सुखं प्राप्नोतीति कंझरीकपुमरीकयोः संबंध एकषष्टितमः ॥ ३१॥ ॥मूलम् ॥-काऊण संकिलिलं । सामन्नं दुल्लहं विसोहिपयं ॥ सुकिज्जा एगयरो । करिज जर नजमं पहा ॥ ५३ ॥ व्याख्या-'काऊण इति ' कृत्वा ' संकिलिलु इति ' सं. क्लिष्टं मलिनं. किं कृत्वा ? श्रामण्यं चारित्रं पूर्व मलिनं कृत्वेत्यर्थः, पश्चात्तस्य चारित्रविराध. कस्य — विसोहिपयं इति' विशुपिदं दुर्लग्नं, येन पूर्व चारित्रं मलिनीकृतं तस्य पश्चाचारि निर्मलीकरणं उर्लन्नमित्यर्थः, एकतरः कोऽपि नाग्यवान् यो नवति स शुद्ध्ये निर्मलीनवेसत. कुर्याद्यदि उद्यमं पश्चात्, यदि विराधितसंयमोऽपि पश्चात्प्रमादं विहाय चारित्रपालनोद्य भामं करोति तदा शुद्ध्येदपोत्यर्थः ॥ ५३॥ ॥ मूलम् ॥ नुनिऊ अंतरच्चिय । खमिय सबलादनुव हुज खणं ॥ नसनो सुहलेहरु ॥३१॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy