________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ४३५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ने न कोऽपि समर्थ इति कयित्वा सूरप्रनदेवः स्वर्लोकं गतः, एवं ज्ञात्वा नो जव्यजनाः 'जावान इति यावत्पर्यंतमायुः अथ च यावत्स्तोकोऽपि शरीरमनसोरुत्साहस्तावत्पर्यतं धर्मानुष्ठानं तपः क्रियादि करणीयं परं प्रांत शशिप्रभवन्मा पश्चात्तापत्नाजो जवतेत्युपदेशः ॥ इति शशिप्रत्नसूरप्रनसंबंधो द्वाषष्टितमः ॥ ६२ ॥
॥ मूलम् ॥ किं ते जीवरदिए । संपयं जाइए हुज गुणो ॥ जइसि पुरा जायेतो । ता नरए नेव निवतो ॥ ५७ ॥ व्याख्या -' को तेरा इति ' कस्तेन जीवरहितेन शरीरे पूर्वज वदेदेन ? सूरप्रनदेवः कथयति संप्रत्यधुना, कीदृशेन शरीरेल ? ' जाइए इति ' कदर्थितेन पीडितेन ' हुज्ज इति ' नवेकुल:, तेन मृतशरीरकदर्शनेन तव को गुण इत्यर्थः ' इसि इति ' यदि त्वया पूर्वमेव देहः 'जायंतो इति ' तपःसंयमाच्यां पीमितो - भविष्यत् ' तो इति' तर्हि त्वं ' नरए इति' नरके, एवेति निश्चयेन नाऽपतिष्यत्, लोकनापया' न पडत ' इत्यर्थः, एवं नरकस्थितं शशिप्रनजीवं स्वबांधवं प्रतिबोध्य सूरप्रनदेवो देवलोकं गतः ॥ ५७ ॥
For Private And Personal
मालाटी.
॥ ४३५ ॥