________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश ॥ मूलम् ॥–जावान सावसेसं । जावय वोवि अति ववसान | ताव करिजप्पहि- मालाटो,
Ka यं। मा ससिरायाव सोहिसि ॥४ए ॥ व्याख्या-'जावान इति' यावत्पर्यंत विद्यते आ-५ ॥१६॥ युः, कीदृशं? सावशेष अवशेषेण सहितं ' जावय इति' यावत्पर्यंत 'थेवोवि इति' स्व.
पोऽपि व्यवसायः शरीरमनसोरुत्साहोऽस्ति तावत्पर्यंत 'अप्पहियं' आत्मनो हितमनुष्ठान तपःक्रियादि 'करिऊ इति' कुर्यात, परं शशिप्रत्नराजेव ‘मा सोहिसित्ति' मा शोचेत् लोकनाषया 'रखे शोक करे' ।। ५७ ॥
!! मूलम् ॥–घितूणवि सामन्नं । संजमजोगेसु हो जो सिढिलो ॥ पड जश्वयणिजे । सोअ अ गन कुदेवत्तं ॥ ५ ॥ व्याख्या-'घितूण इति ' गृहीत्वापि श्रामण्यं चारित्रं संयमयोगेषु चारित्रक्रियाकलापेषु यः शिथिलः प्रमादी नवति, स पतति यतेः साधोर्वचनीयतायां, अर्थादिह लोके निंद्यो नवतीत्यर्थः, अथ च कुदेवत्वं परनवे किल्विषत्वं ग- ३६॥ तः सन् शोचति ॥ ५ ॥
॥ मूलम् ॥–सुच्चा ते जीअलोए । जिणवयणं जे नरा न जाणंति ॥ सुच्चाणवि ते सु
For Private And Personal