________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
॥४३७॥
चा । जे नाकण नवि करति ॥ ६० ॥ व्याख्या-'सुच्चा इति' शोच्याः शोचनास्तेि पु- मालाटी. - रुषा अस्मिन् जीवलोके, हा का गतिरेषां नाविनीति शोच्याः, के पुरुषाः शोच्याः? ये नरा मनुष्या जिनवचनमर्दवचनं न जानंति अविवेकित्वादित्यर्थः, शोच्यानामपि पुरुषाणां म
ध्ये ते विशेषतः शोच्याः, के? ये पुरुषा जिनवचनं ज्ञात्वापि ‘नवि करंति' नैव कुवैतिरी र प्रमादित्वादित्यर्थः, जागृतामपि प्रमादो महाऽनर्थहेतुरित्यर्थः ॥ ६ ॥
॥ मूलम् ॥-दावेऊण धणनिहिं । तेसिं नुप्पाडियाणि अधीगि ॥ नाकणवि जिरावयणं । जे इह विहलंति धम्मवणं ॥६१ ॥ व्याख्या-' दावेकण इति ' दर्शयित्वा धनं र. नस्वर्णादि तस्य निधिं निधानं, रंकाय रत्ननिधानं दर्शयित्वेत्यर्थः, पश्चात्तेषां रंकाणामुत्पाटि. तानि निष्कासितानि अदीणि लोचनानि यथा, तथा ज्ञात्वापि जिनवचनं, जिनास्तीकरा
स्तेषां वचनं नाषितं, तद् ज्ञात्वापि ये पुरुषा इहाऽस्मिन् संसारे विफलीकुर्वेति धर्मरूपं ध. ॥३७॥ शन, तेषां पूर्वदृष्टांतोपमा ज्ञातव्या. || ६१ ॥
॥ मूलम् ॥ गणं नुच्चुच्चयरं । मनं हीणं च होणतरगं वा ॥ जेण जहिं गंतवं । चि.
For Private And Personal