________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो.
उपदेश ठावि से तारिसी होइ ।। ६२ ॥ व्याख्या-गणं इति ' स्थानमुच्चं देवलोकरूपं ' नच्चय-
परं इति' ततोऽप्युच्चतरं मोदगतिरूपं स्थानं, मध्यमं स्थानं मनुष्यगतिरूपं, च पुनींनं स्था॥३०॥ नं तिर्यग्मतिरूपं, वाऽयवा हीनतरं नरकगतिरूपं, येन पुरुषेण 'जहिं इति ' यत्र स्थाने गं.
तव्यं नवति ‘से इति ' तस्य पुरुषस्य चेष्टापि तादृशी नवति ‘जल्लेसे मर तल्लेसे नववाशति' ॥६॥
॥ मूलम् ॥–जस्स गुरुमि परित्नवो । साहुसु अणायरो खमा तुला ॥ धम्मे अ अपहिलासो । अहिलासो दुग्गए एन ॥ ६३ ।। व्याख्या—' जस्स इति ' यस्य पुरुषस्य 'गुसंमिति ' गुरुविषये परित्नवः परानवोऽवज्ञाकरणमिति यावत् 'साहुसु इति' मोदमार्ग
साधकेष्वनगारेषु अनादर भादराऽनावः, यस्य दमा तुला स्तोका, अथ च यस्य धर्मे दां. र त्यादिरूपे दश विधेऽनन्निलाषोऽनिलाषाऽनावः, तस्य पुरुषस्याऽनिलाषा वांग उर्गतेनरकग- तेयः, 'एन इति ' अयं ॥ ६३ ॥
॥ मूलम् ॥-सारीरमाणसाणं । उरकसहस्साण वसणपरिन्नीया ॥ नाणंकुसेण मुणि
॥३०॥
For Private And Personal