________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो.
नपदेश- लानामुष्णा रब्धा परिवेषिता, तेषामेकेन स्थालीमध्ये हस्तो निक्षिप्तो ज्वलितो रोदितुं ल-
मो, वृक्ष्योक्तं धिक् त्वां चाणाक्यवत्किं मूखों जवसि ? तवचनं श्रुत्वा गृहागतेन तेनोक्तं क ॥३२५॥ श्रय नो मातः कथं चाणाक्यो मूखों जातः? तयोक्तं यदग्रेतनानि पाश्चात्यानि पार्थानि च
ग्रामनगराणि, तेषां साधनं विना स पाटलीपुत्रं गतो नग्नः परिभ्रमति, तथैवायं मत्पुत्रोऽ
पि पार्थस्थितां शीतलां विहाय मध्यस्थितोष्णरवायां हस्तप्रदेपतो ज्वलितः सन् रोदिति. * वृक्षोक्तां बुद्धिं चेतसि निधाय स हिमवत्कूटं गतः, तत्र च पर्वतान्निधेन राज्ञा सह मैत्री च.
कार. कियत्स्वपि दिनेषु गतेषु पर्वतराझोऽईराज्यं प्रतिश्रुत्य बहुदलं च मेलयित्वाऽग्रतः पार्श्वतश्चाऽनेकान् देशान साधयित्वा स पाटलीपुत्रमागतः, नंदराज्ञा'साई महद्युइं लग्नं, नग्ने न नंदराझा धर्मारं मार्गितं, पश्चादेकरथेन स्वकलत्रपुत्रीसहितः स्वल्पं सारधनं लात्वा निगतो नंदः, तदा नगरं प्रविशतश्चगुप्तस्य रूपं दृष्ट्वा व्यामोहमापन्ना रथस्थिता नंदपुत्री, नंदेन तद् शातं, चंगुप्तोपरि पुत्र्याः स्नेहं दृष्ट्वा रथाऽत्तार्य मुक्ता. सा गत्वा चंगुप्तरणे चटिता. तस्मिन् समये रथस्य नारका जनाः, चंगुप्तेनोक्तं नो जनक! नगरप्रवेशसमयेऽपशकु
॥ ३२५।।
For Private And Personal