________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥३२४॥
मो.
गुप्तं पृष्टवान् वत्स मया यदा त्वमंगुलिसंज्ञया दर्शितस्तदा त्वया किं विमृष्टं ? तेनोक्तं नो तात मया विचारितं यत्समीचीनमेव कृतं नविष्यति श्रीतातपादैः, इति श्रुत्वा चाणाक्येन चिंतितं एष सुशिष्यवदाज्ञाकारी नविष्यति. एवं चिंतयन्नग्रे गवतोस्तयोः पृष्टतो हितीयोऽ. श्ववारः समागतः,
पुनरपि तथैव तं सरसि संस्थाप्य स्वयं च वस्त्रदालनं कुर्वत रजकं नापयित्वा रजकी. नूय वस्त्रदालनं करोतिस्म. एतदवसरेऽश्ववारेणागत्य पृष्टं, पूर्ववयुक्तं च, तत्रैव तस्यापि शिरश्विनं. अथ तौ हावपि हावश्वावारुह्याग्रतश्चलितो, मध्याह्ने चंगुप्तस्य बुभुका लग्ना; तदा चंगुप्तं 'ग्रामावहिर्मुक्त्वा स'ग्राममागतः, तदानीं दध्योदनं भुक्त्वाऽागछन् सन्मुखं हिजो मि. लितः, चाणाक्येन पृष्टं नो नट्ट किं नवता नदितं ? तेनोक्तं दध्योदनं; चाणाक्येन चिंतितं ग्रामे निदार्थ जमतो मे वेला नविष्यति, इतः पृष्टतः समागत्य नंदन्नटा मैनं मारयंत्विति विचार्य ब्राह्मणोदरं विदार्य दधिकरंबेन पात्रं नृत्वा चंगुप्तं नोजयित्वा संध्यायां तौ कुत्रापि ग्रामे गतौ, तत्र निक्षुकवेषेण निवार्थ कस्या अपि स्थविराया गृहे गतः, तया तदवसरे वा.
॥३२
॥
For Private And Personal