________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटो.
॥३३॥
ताः सर्वा अपि गावो मया तव समर्पिताः, इत्याकर्य चाणाक्यो ब्रूतेस्म परकीया एता गा- वो मया कथं गृहीतुं शक्यते इति. चंगुप्तेनोक्तं यः समर्थस्तस्येयं पृथ्वीति. चाणाक्येन पृ. ष्टमन्येषां बालानां यत्कस्यायं बालः? तैरुक्तं परिव्राजकाय समर्पितोऽयं चंपानदोहदोनव
गुप्तान्निधानो बालः, एतदाकर्य चाणाक्येनोक्तं वत्स चेज्ञज्यवांग तदाऽागल मया सा. कं, राज्यं तवार्पयामीति चंगुप्तं गृहीत्वा स गतः, धातुविद्यया व्यं विधाय, स्वल्पदलं मे. लयित्वा, पाटलीपुत्रं च वेष्टयित्वा स स्थितः, नंदराझा महता दलेन पराजितं तत्सैन्यं, तदा चंगुप्तं गृहीत्वा चाणाक्यः पलायितः, नंदराझा तं गृहीतुं पश्चात्सैन्यं प्रेषितं; तन्मध्यादेकोऽश्ववारः पश्चादासन्नमागतः, तदा चंगुप्तं सरसि निधाय चाणाक्यः स्वयं ध्यानयुतो योगी नूत्वा स्थितः, तावताऽश्ववारेणागत्य पृष्टं नो योगीश्वर ! त्वया नंदराझो वैरी चंगुप्तो गबन क्वापि दृष्टः ? तदा चाणाक्येनांगुलिसंझया सरःस्थितोऽसौ दर्शितः, तं गृहीतुमश्वा त्तीर्य वस्त्रशस्त्राणि च मुक्त्वा यावत्स नंदसेवको जले प्रविशति तावच्चाणाक्येनोबाय तबिरः खगेन बिन्नं. पश्चाचं गुप्तमाकार्य तदश्वोपरि चाऽरोहयित्वा सोऽग्रे चलितः, मार्गे स चंद
॥३३३॥
For Private And Personal