________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश
मालाटो.
॥४॥
सां पालनं, कषायाः क्रोधादयस्तेषां निग्रहः, गारवशब्देन रुधिरससातगारवत्रयं तेषां निवा- रणं 'इंदिय इति ' इंडियाणां वशीकरणं, मदा जातिमदादयोऽष्टौ, तेषां निवारणं, नव ब्रह्म चर्यगुप्तयस्तातां पालनं, एतेषां पदानां ६ सप्तमीबहुवचनं, स्वाध्यायो वाचनादिः पंचविधः, विनयो दशविधः, तपो बाह्यान्यंतरत्नेदेन हादशविधं, एतेषां करणं, च पुनः 'सत्तिन इति' शक्तेरगोपनं, इत्यादिका यतना सुसाधुना विधेया, शोननं विहितमाचरणं येषां ते सुविदितास्तेषां ।। ए५ ॥ यतनामेवाग्रतनगाश्रया कथयति.
॥ मूलम् ।।--जुगमित्तंतरदिठा । पयं पयं चख्खुणा विसोहंतो ॥ अवाखित्तानत्तो।. रियासमिन मुणी हो ॥ ६ ॥ व्याख्या-'जुग इति' युगमात्रं चतुर्हस्तप्रमाणं यत्के. त्रं तस्यांतरे मध्ये दृष्टिर्यस्य एतादृशः ‘पयं पयं इति' पदे पदे इत्यर्थः, चक्षुषा नेत्रेण न. मि विसोहंतो इति' सम्यगवलोकमानः, अव्याक्षिप्तो व्यादेपरहितः, शब्दादिविषयेऽदत्त मनोयोगादित्यर्थः, अत एवाडायुक्तो धर्मध्यानयुक्तः, नन्नयोः पदयोः कर्मधारयः, एतादृशो मुनिस्विकालवेना, ईरणं र्या गमनं, तत्र समितः सम्यगुपयुक्तो नवतीतीर्यासमितिपाल
॥४६॥
For Private And Personal