________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी,
॥६५॥
कः कथ्यते ॥ ६ ॥
॥ मूलम् !!–कजेनासनासं । अणवजमकारणे न नास य ॥ विग्गहविसुत्तिय परि-वजिन य ज नासणासमिन ॥ ७ ॥ व्याख्या- कजे इति ' कार्ये ज्ञानादिकार्थे समुत्पन्ने सति नाषां वचनं नापते. कीडशी नाषां? अनवद्यां निर्दोषां, अकारणे कारणंविना नैव नाषते; विग्रहशब्देन विकथाचतुष्टयं, 'विसुत्तिय इति' विरुवचनजल्पनचिंतनं, तान्यां परिवर्जितो रहितः, एतादृशो यतिः साधुः ‘नासणासमिन इति' नाषणे जल्पने समितः सावधानः कथ्यते इत्यर्थः ॥ ७ ॥
॥ मूलम् ॥-बायालमेसणान । नोयणादोसे य पंच सोहे ॥ सो एसणा समिना आजीवी अनहा हो ॥ ॥ व्याख्या–बायाल इति' चित्वारिंश धान्, एषणाश. ब्देनाहारदोषान, च पुनः पंचसंख्यकान् संयोजनादिकान नोजनदोषान् यः शोधयति, स साधुः ‘एसणा इति' एषणायामाहारविषये समितः कथ्यते, अन्यथाऽशुदोषपुष्टाहारग्रहणेन 'आजीवि इति' आजीविकाकारी नवति, वेषमात्रधारणेनाजीविकाकृत्कथ्यते इत्यर्थः.
॥६५॥
५९
For Private And Personal