________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेशा
मालाटो.
॥४६॥
॥ मूलम् ।।–पुट्विं चख्खू परिस्किय । पमन्जिन जो ववे गिल वा ॥ आयानंड- निस्के-वणा समिन मुणी हो । एए ॥ व्याख्या-'पुत्विं इति पूर्व ग्रहणात्प्रथमं च. क्षुषा नेत्रेण परीक्ष्य सम्यगवलोक्य, पश्चाच्च रजोहरणादिना प्रमाय॑ यः साधुरनया रीत्या किमपि वस्तु स्थापयति नूमौ, वाऽथवा गृह्णाति नूमितः, आदानं नूमितो वस्तूनां ग्रहण लांडस्योपकरणस्य — निरकेवण इति ' नूमौ स्थापना, तस्यां समितः सावधानो नवति, यतना. पूर्वकं गृह्णन मुंचन वा आदाननिक्षेपणासमितः कथ्यते इत्यर्थः ॥ एए॥
॥ मूलम् ॥–नचारपासवणखेल-जल्लसिंघाणएप्पमाणविही ॥ सुविवेएइ पएसे । निसिरंतो होइ तस्स मिन ॥ ३० ॥ व्याख्या-'नच्चार इति' नच्चारशब्देन वृनीतिः, प्रश्रवणशब्देन लघुनीतिः, खेलशन मुखमलः, ऊलशब्देन शरीरमलः, सिंघाणशब्देन नाशिकामलः, एतेषां इंधः, तान्, अन्योऽपि परिष्ठापनयोग्याऽशुधनक्तपान विधिस्तं, 'सुविवे ए' शब्देन सस्थावरजंतुरहिते समग्रशोधिते 'पएसे इति' नूमिप्रदेशे निसिरंतो - ति' परिष्ठापयन् तत्समितो नवति, स पारिष्ठापनिकासमितः कथ्यते इत्यर्थः ॥ ३०० ॥
॥६६॥
For Private And Personal