________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥४६॥
॥ मूलम् ॥-कोहो माणो माया । लोनो हासो रई य अरई य ॥ सोगो लयं गं- ग। पञ्चरककली इमे सवे ॥१॥ व्याख्या-'कोहो ति ' क्रोधोऽप्रीतिरूपः, मानो गुणाऽसहनरूपः, माया स्नेहरूपा, लोनो गाय, हासो हसनं, रतिश्च पुनररतिः, शोकः शोचनं, नय, जुगुप्सा, प्रत्यदं सादादिमे सर्वेऽपि 'कली इति ' क्लेशरूपा ज्ञातव्याः ॥१॥प्र- थमं क्रोधलेदानाद
॥ मूलम् ॥–कोदो कलहो खारो । अवरुप्परमहरो अणुसन अ॥ चंडत्तणमणुवसमो। तामसन्नावो असंतावो ॥ ॥ व्याख्या-कोहो इति ' क्रोधोऽप्रीतिमात्र, कलहो वचनराटिः, 'खारो इति' परोपरि उष्टाशयः, परस्परं मत्सरोऽन्योन्यं मत्सरधारणं, तदपि कोधनेदः, क्रोधात्पश्चात्तापः समुत्पद्यते, अतः क्रोधस्याप्यनुशय इति नाम, चमत्वं वक्रनुकु. टित्वं, अनुपशमः शाम्याऽनावः, तामसन्नावः, च पुनः संतापः, एते सर्वेऽपि क्रोधस्य पर्या- या इत्यर्थः ॥ २ ॥
॥ मूलम् ॥—निहोमणनिप्रंडण । निराणुवत्तिनणं असंवासो ॥ कयनासो अ असम्म।
॥४६॥
For Private And Personal