________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो.
उपदेशा बंध घणचिक्कणं कम्मं ॥ ३ ॥ व्याख्या-'निछोडण इति' निबोमणशब्देन क्रोधादात्म-
Joनो मलिनीजवनं, निर्जर्सनं नाम क्रोधात्परस्परतर्जनं निराणुवतिनणं' क्रोधात्परबंदाऽन॥॥ नुवर्तित्वं, तदपि क्रोधस्य पर्यायः कथ्यते. संवसनं परिवारमध्ये वसनं संवासः, तदनावोऽ.
संवासः, क्रोधादेकाकी विचरति, अतः क्रोधस्यापि 'असंवास' इति नाम, कृतस्योपकारस्य नाशनं, कृतनाशकोऽपि क्रोधपर्यायः, अशाम्यं शमताऽनावः, एतेषु क्रोधपर्यायेषु वर्तमानो जीवो घनं निबिडं, चिक्कणमतिकटुकरसयुक्तं निकाचितं कर्म बधाति. अतः क्रोधस्त्याज्य ए. वेत्यर्थः ॥ ३ ॥ अथ मानपर्यायानाह
॥ मूलम् ||-माणो मयहंकारो । परपरिवान अ अननक्करिसो ॥ परपरिनवोवि य तदा ॥ परस्स निंदा असूया य ॥ ४॥ व्याख्या-'माणो इति' मानोऽनिमान इति सा. मान्यनाम, मदो जात्याद्युत्कर्षः, अहंकरणमहंकारो हुंकार इत्यर्थः, परेषां परिवादोऽवर्णवादः परपरिवादो माननाम कथ्यते. 'अति ' च पुनरात्मोत्कर्ष आत्मन नत्कर्षः स्वकीयोच्चत्वदर्शनं, मानपर्यायः, अपि चेति समुच्चये, ' तहा इति ' तथा परपरित्नवः परेषां परान्नवकर.
॥४६॥
For Private And Personal