________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥४६३॥
ताहक सवलं संहननं नास्ति, कालोऽप्यद्य तादृग् नास्ति, बलमपि तादृशं नास्ति, दुःखमा मालाटी. पंचमारको वर्तते, 'रुया इति' रोगरहितत्वं नास्ति. कथं धर्मः कर्तुं शक्यः ? एतान्यालंबनान्युनरवचनानि घित्तूणं इति' गृहीत्वा 'चिय इति' निश्चयेन सा नियमस्य चारित्रक्रियातपःप्रमुखस्य धुरं नारोहनरूपां निरुद्यमा आलस्यवंतः संतः 'पमुचंति इति' मुंचते.
॥ मूलं ॥-कालस्स य परिहाणी । संजमजोगाई नचि खित्ताई ॥ जयणाए वट्टियत्वं । न हु जयणा नंजए अंगं ॥ ए ॥ व्याख्या-'कालस्स य इति' च पुनः कालस्य परि. हानिः दिवसंदिवसंप्रति हीयमानता वर्तते. संयमनिर्वाहयोग्यानि क्षेत्राण्यप्यधुना न संति. तदि किं विधेयं ? यतनया वर्तितव्यं. यतनापूर्वकं प्रवर्तनीयमित्यर्थः, 'हु इति' निश्चयेन य. तनायां क्रियमाणायामंगं चारित्ररूपं 'न नंजए इति' न विनाशं प्राप्नोति. अतो यतनापू.) वकं यप्राशक्त्या चारित्रोद्यमो विधेय इत्यर्थः ॥ ए४ ॥
॥ मूलम् ॥–समिईकसायगारव-इंदियमएवनचेरगुतीसु ॥ सनायविणयतवसत्ति-1 अजयणा सुविहियाणं ॥ ए५ ॥ व्याख्या-'समिर इति' समितय ईयाद्याः पंच, ता.
॥४६३॥
For Private And Personal