________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥६॥
मतिः स्वकीया बुदिः, सत्त्वं साहसं, एतैः कृत्वा हे शिष्य यदि न नऊमसि, अधुनोद्यमं न मालाटो, करिष्यसि, तदा चिरंकालं बहुकालं यावत् 'अछिदिसि स्थास्यसि संसारमध्ये बलं शोचन, शरीरसामर्थं नास्तीति चिंतयन्, च पुनः कालं शोचन, अद्य कालो नास्ति, एवं विचारय. न धर्ममकुर्वाणश्चिरकालं शोचिष्यसीत्यर्थः ॥ ६ ॥
॥मूलम् ||-लहिल्लियं च बोहिं । अकरिताणागयं च पवितो ॥ अन्नदा तं बोहिं । लप्रसि कयरेण मूलेणं ॥ ए ॥ व्याख्या-बहिल्लियं इति ' अस्मिन् नवे लब्धां बोधि जै-- नधर्मप्रातिमकुर्वन, अनागतामागामिन्नवसंबंधिनीं च धर्मप्राप्तिं प्रार्थयन् वांगन हे मूर्ख, ए. तादृशस्त्वं 'अन्यस्मिन् नवे बोधिं धर्मावाप्तिं ' कयरेण इति ' केन मूल्येन प्राप्स्यसि ? यद्यस्मिन् नवे धर्म नाताराधयसि तर्हि आगामिनि नवे कथं प्राप्स्यसीति ।। ए ॥ पुनरपिशा धर्मोद्यमरहितानामुपदेशमाह
॥४६॥ ॥ मूलम् ॥-संघयणकालबलदूम-मारुयालंबणाई घिनणं ॥ सवं चिय नियमधुरं । निरुज्जमान पमुञ्चति ॥ ३ ॥ व्याख्या-'संघयण इति ' संघयणशब्देन संहननं, अद्य
*
For Private And Personal