________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kallashsagarsur Gyanmandir
नपदेश-
मालाटी,
॥४६॥
हिनं जातं संसारसंचारकात, पुंस्त्वं प्राकृतत्वात. स पुमान् ‘किर इति' निश्चयेन आसन्नः समीपवर्ती सिडिपो मोक्षमार्गो यस्य, एतादृशो बोध्यः, परित्तसंसारिण एवैतल्लक्षणं ।
॥ मूलम् ॥–आसनकालनवसिदि-यस्स जीवस्स लकणं णमो ॥ विसयसुहेसु न रजइ । सबबामेसु नजम ॥ ए० ॥ व्याख्या-'आसन्न इति ' आसन्नकाला स्वल्पकाल. नाविनी लवात्सिर्मुिक्तिर्यस्य, तस्य शीघ्रं मुक्तिगामिन इत्यर्थः, एतादृशस्य जीवस्य —णमो इति' इदं लक्षणं विज्ञेयं, तल्लतणेन शीघ्रमुक्तिगामित्वं लक्ष्यते इत्यर्थः, किं तल्लकमित्याह-विषयाः शब्दादयः पंचेंजियजनितास्तेषां सुखेषु न रज्यति न रक्तो नवति ‘सव इति ' सर्वत्र तपःसंयमाद्यनुष्ठाने 'श्रामेसु इति ' स्थाना बलेन ‘नजम इति ' उद्यम 1 करोति, प्राकृतत्वात्तृतीयार्थे सप्तमी । ए॥
॥ मूलम ॥-हुज व न व देहबलं । विश्मसत्तेण जश्न नजमसि ॥ अबिहिसि चिरकालं । बलं च कालं च सोअंतो ॥ ॥ व्याख्या-'हुज व इति ' हुन्ज व न व इतिनवति वा न वा, देहवलं शरीरसामर्थ्य, स्वीयशरीरसामर्थ्यमित्यर्थः, धृतिर्मनसो धैर्य,
॥४
॥
For Private And Personal