SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाट उपदेश- वं, लोलो गाय, एतेषां पदानां ६ः, तैरेवमादिकैश्चित्तविकारैर्देवा अपि सुरा अपि समनि- नूताः परानूना वर्तते. अतः कारणानेषां देवानां कुतः सुखमिति. अपितु नैवेत्यर्थः ॥ ७॥ ॥४०॥ ॥ मूलम् ॥-धम्मपि नाम नाळण । कीस पुरिसा सहति पुरिसाणं ॥ सामिने सा होणे । को नाम करिज दासत्तं ॥ ७ ॥ व्याख्या-'धम्मपि इति ' नामेति प्रसिौ, दुः २ खनिवारकत्वेन शिवसुखकारकत्वेन च प्रसिक्ष्मपि धर्म ‘नाऊण इति ' ज्ञात्वा कीस - ति' किमर्थं सहते कमंते पुरुषाः समानावयवधारिणः पुरुषाणामाझा निर्देशादिकं, को नाम मूर्खः स्वाधीने आत्मायत्ते स्वामित्वे सति परस्य दासत्वं कुर्यात् ? परनिर्देशवजिनाझानिर्देशे वर्तमानः स्वामित्वं लनते इत्यर्थः ॥ ७॥ ॥ मूलम् ।।-संसारचारए चार-एव आपीलियस्स बंधेहिं ॥ नविग्गो जस्स मणो। । सो किर आसन्नसिपिहो ।। नए ॥ व्याख्या- संसार इति ' संसारश्चतुर्गतिरूपस्तत्र च- रणं चारः परित्रमणं, तस्मिन् संसारचारे, कीदृशे? चारके श्व कारागारतुल्ये, बंधैः कर्मरूपैर्वधनैरापीडितस्य निगमितस्य, एतादृशस्य यस्य पुरुषस्य मनश्चित्तं 'नविग्गो इति' न ॥४०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy