________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाट
उपदेश- वं, लोलो गाय, एतेषां पदानां ६ः, तैरेवमादिकैश्चित्तविकारैर्देवा अपि सुरा अपि समनि-
नूताः परानूना वर्तते. अतः कारणानेषां देवानां कुतः सुखमिति. अपितु नैवेत्यर्थः ॥ ७॥ ॥४०॥ ॥ मूलम् ॥-धम्मपि नाम नाळण । कीस पुरिसा सहति पुरिसाणं ॥ सामिने सा
होणे । को नाम करिज दासत्तं ॥ ७ ॥ व्याख्या-'धम्मपि इति ' नामेति प्रसिौ, दुः २ खनिवारकत्वेन शिवसुखकारकत्वेन च प्रसिक्ष्मपि धर्म ‘नाऊण इति ' ज्ञात्वा कीस -
ति' किमर्थं सहते कमंते पुरुषाः समानावयवधारिणः पुरुषाणामाझा निर्देशादिकं, को नाम मूर्खः स्वाधीने आत्मायत्ते स्वामित्वे सति परस्य दासत्वं कुर्यात् ? परनिर्देशवजिनाझानिर्देशे वर्तमानः स्वामित्वं लनते इत्यर्थः ॥ ७॥
॥ मूलम् ।।-संसारचारए चार-एव आपीलियस्स बंधेहिं ॥ नविग्गो जस्स मणो। । सो किर आसन्नसिपिहो ।। नए ॥ व्याख्या- संसार इति ' संसारश्चतुर्गतिरूपस्तत्र च- रणं चारः परित्रमणं, तस्मिन् संसारचारे, कीदृशे? चारके श्व कारागारतुल्ये, बंधैः कर्मरूपैर्वधनैरापीडितस्य निगमितस्य, एतादृशस्य यस्य पुरुषस्य मनश्चित्तं 'नविग्गो इति' न
॥४०॥
For Private And Personal