________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
नपदेश-
मालाटी.
॥५॥
कात्प्रतिपतंति, अशुचिग वासे समागवंति, तत्तेषां देवानां दारुणमतीवस्सहं दुःखं, ततो । देवलोकेऽपि न सौख्यमित्यर्थः ॥ ५ ॥
॥ मूलम् ||-तं सुरविमाणविन । चिंतिय चवणं च देवलोगान ॥ अश्वलियं चिय नवि । फुट्ट सयसक्करं हिययं ॥ ६ ॥ व्याख्या-तं सुर इति ' तं प्रसिइमत्यद्भुन. कारणं सुरविमानविनवं देव विमानैश्वर्यं चिंतयित्वा मनसा विचार्य, च पुनस्ततो देवलोकाच्च्यवनं 'चिंतयित्वेति पदं ' घंटालालान्यायेनोनयत्रापि योज्यं. क्व विमानन्नवो विनवः? क्व चाऽस्माकं नीचस्थानावतारः? एवं चिंतयतामपि देवानां यत् हृदयं 'सयसक्करं इति । शतखंडं यथा स्यात्तथा न स्फुटति ततोऽतिबलवदेवाऽतिकठिनमेव तेषां हृदयं, न तु सुकोमलमित्यर्थः ॥ ६ ॥ पुनरपि देवगतिदुःखमाह
॥ मूलम् ॥-ईसाविसायमयकोह-माणमायालोन्नेहिं एवमाईहिं ।। देवावि समन्निनूया । तेसिं कत्तो सुहं नाम ॥ ७ ॥ व्याख्या- ईसा इति' ईर्ष्या परस्परं मत्सरः, विषादो देवकृतपरानवः, मदोऽहंकारः, क्रोधोऽप्रीतिरूपः, मान परगुणाऽसहनं, मायाऽनार्ज
॥धपणा
For Private And Personal