________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश च्यापहारः, मरणं प्राणव्यपरोपणं, व्यसनं कष्टं, एतेषां पदानां इंदः, यत्रैतानि खकार- मालाटो.
जाणानि तत्र किं सौख्यमित्यर्थः, मनःसंतापश्चित्तोगः, अयशोऽपकीर्तिः, विग्गोवणया - ॥४॥ ति' अन्यान्यपि बदूनि विगोपनानि 'माणुस्से इति ' मनुष्यन्नवे ॥ ३ ॥
॥ मूलम् ||–चिंतासंतावेहिं य । दारिहरुाहिं उप्पनुत्ताहिं ॥ लगवि माणुस्सं । 2 मरंति केई सुनिचिना ॥ ४ ॥ व्याख्या-'चिंता इति' चिंता कुटुंबन्नरणादिका, संतापाश्चौरादिसमुन्नवाः, तैः, दारिद्य निर्धनत्वं, रुजो रोगा राजयक्ष्मादयस्तान्निः, कीदृशान्तिः?
प्पनत्नाहि इति ' दुष्टैः पूर्वनवनिर्मितैः कर्मतिः प्रयुक्तान्तिः, एतैर्छःखहेतुनिलब्ध्वापि मा. नुष्यं नवं 'मरंति इति ' म्रियते केचित्प्राणिनः सुनिर्विमाः, सु अतिशयेन निर्विमाः खेदवंतः ॥ ४ ॥ देवानामपि न सौख्यमित्याह
॥ मूलम् ॥ देवावि देवलोए । दिवानरणाणुरंजियसरीरा ॥ जं परिवति तत्तो। तं ॥५॥ दुकं दारुणं तेसि ।। ७५ ॥ व्याख्या-'देवावि इति ' देवा अपि 'देवलोए इति देवलोके दिव्यैः प्रधानैरान्तरणैरनुरंजितान्यलंकृतानि शरीराणि येषां ते, एतादृशा देवास्ततो देवलो..
For Private And Personal