________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ४५७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
"
६, तेषां शतानि ' इदयं इति ' इह लोके ' न पावंता इति नाप्राप्स्यन्, ' परन्तु इति ' परत्र पर वे यदि ' नियमिया इति ' नियमवंतो ' हुंला इति ' अनविष्यन् ॥ ८१ ॥ मनुष्यगतिदुःखान्याह -
॥ मूलम् ॥ - श्राजीवसंकिलेसो । सुरकं तु नववा हुया || नीयजा सिहणावि य । वास माणुसे ॥ ८२ ॥ व्याख्या -' श्रा जीव इति ' यावजीवं सल्लेशो मानसी चिंता, सौख्यं वैषयिकं तुलमसारं स्वल्पकालिनं, उपश्वा श्रमिचौरादिजनिता बहवः प्रचुराः, नीचजना श्रधमलोकास्तेषां ' सिठाणाविय इति ' श्राक्रोशादिदुर्वचनसहनं ' प्रसिठ इति ' अनिष्टे स्थानके पारवश्येन वासोऽवस्थानं, एतानि ' माणुस्से इति ' मनुष्यनवे दुःखकारयानि ॥ ८२ ॥ पुनरपि दुःखहेतूनाह -
,
॥ मूलम् ॥ - चारगरोहवहबंध - रोगधनहरणमरणवसलाई ॥ माणसंतावो प्रजसो । विग्गोवयाय माणुसे || ३ || व्याख्या -' चारग इति चारके रोधः केनाप्यपराधेन धनं, वधो यष्ट्यादिना तामनं, बंधनं रज्जुशृंखलादिना, रोगा वातपित्तकफोनवाः, धनहरणं
५८
For Private And Personal
मालाटी.
॥ ४५७ ॥