________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
मालाटी,
॥२७॥
र
कृतं. वरदत्तमुनिना चिंतितं क्व मया निमित्तं प्रकाशितं ? एवं विचारयता तेन ज्ञातं, सत्यं त्रस्तानामत्रागतानां बालानां मा विनीत? नवतां नयं नास्तीति कथनतो मम निमित्तदोषो लग्नः, पश्चात्तदालोज्य चारित्राराधनेन स सजति प्राप. एवं शुश्चारित्रिणा स्तोकोऽपि गृहिप्रसंगो न विधेय इत्युपदेशः ॥ इति चतुस्त्रिंशत्नमो वरदत्तसंबंधः ॥ ३४ ॥
॥ मूलम् ।। तनावी वीसंन्नो । नेहो रश्वश्यरो जुवरजणे ॥ सयणघरसंपसारो । त वसीलवयाई फेमिज्जा ॥ १४ ॥ व्याख्या-'सप्रावो इति' सनावः स्त्रीणामग्रे हृदयवार्ता याः प्रकाशनं, विधनः स्त्रीणां विश्वासः, स्त्रीलिः साई स्नेहकरणं, रतिव्यतिकरः कामक. थाकथनं स्त्रीजनैः साह, स्वजनाः संबंधिनो, गृहं स्वकीयं मंदिरं, तेषां संप्रसारः पुनःपुनरालोचनं. एते सर्वेऽपि पदार्थास्तपः षष्टाष्टमादि, शील सदाचारः, व्रतानि मूलगुणाः, एतानि स्फेटयंति नाशयति ॥१४॥
॥मूलम् ॥–जोइसनिमित्तअस्कर-कोनयाएसनूश्कम्मेहिं ॥ करणाणुमोयणेहिं य । साहुस्स तवस्कन हो ॥ १५ ।। व्याख्या- जोसेति ' ज्योतिःशास्त्रकथनं, निमित्तं हो.
॥७॥
For Private And Personal