________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश
मालाटी.
॥२६
॥
१
बिनीत? जवतां जयं नास्तीति ऋषिवाक्यं श्रुत्वा नैमित्तिकेनागत्य राज्ञे कश्रितं, राजन न- वतां सर्वथा नयं नास्ति, जयो नविष्यति, तत् श्रुत्वा हृष्टो नृपो नगराबहिनिर्गत्य युझे चं डप्रद्योतं निर्जित्य जीवंतं गृहीत्वा नगरमागतः, धुंधुमारेणोक्तं तव कीदृशं दं ददामि ? चं मप्रद्योतेनोक्तं अहं तव गृहे प्राघूर्णकः समागतोऽस्मि, ततः प्राघूर्णकोचितं दम देहीति को मलं विनयवाक्यं श्रुत्वा धुंधुमारेण चिंतितं, यतः-गुरुरनिर्विजातीनां । वर्णानां ब्राह्मणो गुरुः ॥ पतिरेव गुरुः स्त्रीणां । सर्वस्याऽन्यागतो गुरुः ॥ १ ॥ इत्युक्तत्वात्सर्वश्रायं पूज्य एव. अथ च प्रार्थनानंगोऽपि महतां न श्रेयसे. यदुक्तं-याचमानजनमानसवृत्तेः । पूरणाय बत जन्म न यस्य ॥ तेन नूमिरतितारवतीयं । न द्रुमैन गिरिनिन समुः॥१॥ एवं विचार्य
तेन स्वपुत्री परिणायिता; कथितं च मदीयेयं पुत्री विशेषेण माननीया; तेनापि सा पट्टराया झी कृता; एकवारमेकांते चंडप्रद्योतेन रायै पृष्टं स्वल्पसैन्योऽपि त्वदीयः पिता मां कथम- * जयदिति. अंगारवत्या कथितं स्वामिन नागप्रासादस्थितैकमुनिप्रोक्तानमिनबलेन मम पितु
यो जातः, तत् श्रुत्वा तत्र चंडप्रद्योतेनागत्य, नो नैमित्तिकमुने त्वामहं वंदामीति हास्य
॥६॥
For Private And Personal