SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥१०॥ दत्तनामाऽयं स्वयंबुशे मुनिर्विहरन् सुसुमारपुरे नागप्रासादे कायोत्सर्गमुझ्या स्थितः, एत- स्मिन्नवसरे धुंधुमारनृपपुत्री अंगारवतीनाम्नी अत्यंतरूपवती वर्तते. एकदा तया कयाचिद्योगिन्या साई राजपुच्या विवादः कृतः, योगिनी च निरुत्तरीकृता; योगिन्याः क्रोधः समुत्पन्नः, अंगारवत्या रूपं चित्रपट्टे समालिख्योजयिन्यां चंडप्रद्योतस्य दर्शयामास. तड्पमोहितेन योगिनीमुखादंगारवती रूपवती ज्ञात्वा धुंधुमारनृपोपरि दूतप्रेषणेनांगारवती याचिता. धुंधुमारेणोक्तं स्वपुत्री तु मनःप्रसत्त्या समर्प्यते, न तु बलात्कारेण गृहीतुं शक्यते. इति दूतमुखात् श्रुत्वा समुत्पन्नक्रोधश्चंडप्रद्योतनामा नृपो महता दलेनागत्य सुसुमारपुरं वेष्टयामा. स. अल्पसैन्यो धुंधुमारनृपो नगरमध्ये एव स्थितो, न तु बहिर्निर्गतः, एवं बहुदिनेषु गतेषु धुंधुमारेण कश्चिनैमित्तिकः पृष्टो मम जयः पराजयो वा नावी? नैमित्तिकेनोक्तं निमित्तमवलोक्य कथयिष्यामि. ___ पश्चान्नैमिनिकश्चतुःपश्रमागत्य बढूननकान नापयामास, ते नीता नागप्रासादमध्यस्थितवरदत्तमुनिसमीपे गताः, नयाकुलांस्त्रस्तांस्तान दृष्ट्वा वरदत्तेनोक्तं यूयं मा बिन्नीत मा ॥२६॥ म For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy