________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
उपदेशन वरदत्तनानि नगरे वरदत्तमंत्रियो गृहे निवार्थमागतः, तदा वरदत्तमंत्री पायसन्नोजनं ला-
त्वा सन्मुखमागतः, कथितं च स्वामिन् गृहाणेदं शुक्ष्मन्न ? तन्मध्यादेको बिंदुरधः पतितः, ॥२६॥ तं दृष्ट्वा धर्मघोषनामा मुनिः पश्चालित्वा गतः ।
वरदत्तमंत्रिणा चिंतितमाहारार्थमागतोऽप्ययं शुक्षदारं कथं न गृहीतवान् ? इति यावस चिंतयति तावदधातितपायसविंदोरुपरि मक्षिका समागता, तां दृष्ट्वा गृहगोधिका समागता, तदुपरि ककलाकः समागतः, तधाय मार्जारी धावतिस्म, तधाय गृहकुर्कुरः समागतः, गृहकुकुरवधार्थ रथ्याः कुर्कुरो धावितः, रथ्याकुर्कुरो ग्रहसेवकैर्निहतः, तदा रथ्यालोकैर्गृहकुकुरो हतः, परस्परं गृहसेवकानां रथ्यालोकानां च चकारमकारादिवचनानि जस्पतां कलहः समजायत, क्रोधवृौ शराशरिखजाखजियुद्धे जायमाने वरदत्तमंत्रिणा चिं. तितं, अहो धन्योऽयं साधुर्येनैतावंतं नाविनमुपश्वं ज्ञात्वा दीयमानमपि शुक्षानं न गृहीत; धन्योऽयं जैनधर्मः, स चायं जंगमतीर्थरूपः साधुर्मम कथं मिलिष्यतीति चिंतयतस्तस्य जातिस्मरणमुत्पन्नं, सर्वमपि प्राचीनदीक्षासूत्रं स्मृतिमापन्नं, गृहीतचारित्रो देवतादत्तवेषो वर
॥२६॥
For Private And Personal