________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
।। २६६ ।।
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
चने नायं कोऽपि तवापराधः ममैवायमप्यशुनकर्मणां दोषः, इत्यादिवचनैः प्रतिबुद्धा वैराग्यमापन्नाऽनशनविधानेन सा समाधिना मृत्वा देवत्वेनोत्पन्ना, पूर्वजवं चावधिना ज्ञात्वा तत्रागता सुजातकुमारायैवं वदतिस्म, स्वामिंस्त्वत्प्रसादेन चंड्यशाजीवोऽहं देवो जातोऽस्मि ततो यदाज्ञा तत्करोमि.
सुजातकुमारेणोक्तं मां मातृपितृसमीपे मोचय ? कलंकं चोत्तारय ? यथाहं दीक्षां गृह्णामि देवेनापि तथैव कृतं स चंपानगर्या नद्याने मुक्तः, ततो नगरप्रमाणां शिलां विकुर्व्य मनो राजा भाषितः, जो नराधम कथं सुजातकुमारोपरि विरुद्धं कृतं ? राजापि जीतः सन् तच्चरणयोर्निपत्य सर्वमपि यथास्थितं प्रोवाच; सुजातकुमारचरणौ च शरणीकृत्य पुनः पुनः स कामितवान् देवेनापि शिला संहृता, पश्चात्तेन दस्तिनः स्कंधे समारोप्य समहोत्सवं सुजातकुमारो नगरमानीतः, पश्चात्पित्रा साईं दीक्षां गृहीत्वा केवलं प्राप्य स मोहं गतः, धर्मघोषमंत्री श्वरोऽपि राज्ञा देशाद्वहिर्निष्कासितः पुत्रैः स्त्रीजिश्व धिक्कृतो भ्रमन् स राजगृहमागतः, स्थविरांतिके वैराग्यपरायणेन तेन चारित्रं गृहीतं; गीतार्थो जातः, विहारं कुर्व
For Private And Personal
मालाटी.
॥ २६६ ॥