________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
उपदेश रादिनिमिनकथनं, कौतुकं समश्यादिकथनं, आदेश दमित्रमेव नविष्यतीति कथनं, नूति-
कर्मशब्देन मंत्रितरता दिदानं, एतैः पदार्थैः कृत्वा, अथवा एतेषां पदानामिति विनक्तिव्यत्य॥२१॥ - यो वा, स्वयं करणेन परतः कारणेन च, पुनरेतदाचरतामनुमोदनेन साधुर्मुनिस्तस्य तपःक
यो नवति, एतान् साधवो नाचरंतीत्यर्थः ॥ १५ ॥
॥ मूलम् ॥-जह जह कीर संगो। तह तह पसरो खणे खणे होश ॥ थोवोवि हो बहुन । न य लहर धिरं निरंनंतो ॥ १६ ॥ व्याख्या-'जह जह इति ' यथा यथा गृ. हस्थादीनां संगः संबंधः क्रियते, तथा तथा दणे कणे 'पसरो इति' वईमानो नवति, स्तो- कोऽपि संबंधः प्रचुरो नवति. न च लन्नते प्राप्नोति धृति संतोषं, 'निरंनंतोत्ति' गुरुवचनैः निरुध्यमानोऽपि. ॥ १६ ॥
॥ मूलम् ॥-जो चयइ उत्तरगुणे । मूलगुणेवि अचिरेण सो चय३ ॥ जह जह कुण- इपमायं । पिलिज तह कसाएहिं ॥ १७ ॥ व्याख्या-'जो चयः इति ' य नत्तरगुणानादारशुप्रिमुखांस्त्यजति स पुमानचिरेण स्तोककालेन मूलगुणानपि प्राणातिपातविरम
॥२१॥
For Private And Personal