________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मुपदेश-
॥१७॥
गादीनपि त्यजति. उत्तरगुणनाशे सति मूलगुणनाशोऽपि नवत्येवेत्यर्थः, यथायथायं जीवः मालाटी. प्रमादशैथिल्यं करोति, तथातथायं जीवः कषायैः क्रोधादिकैः । पिल्लिजति ' प्रेर्यते ॥१॥
॥मूलम् ।।-जो निबएण गिल । देहचाएवि न य घिई मुयश ॥ सो सादे सकजं । जह चंदवमसिन राया ॥ १७॥ व्याख्या-'जो निचएण इति ' यो निश्चयेन स्थैर्येण) गृह्णाति स्वकीयव्रतानि पालयति, देहत्यागेऽपि प्राणांतकष्टे जायमानेऽपि धृति संतोषं न मुंचति न त्यजति, गृहीतमनिगृहं यो न त्यजति, स पुमान स्वकार्य मुक्तिसाधनरूपं साधय
ति, यथेति दृष्टांतोपन्यासे, चंज्ञवतंसको राजा, यथा चंज्ञवतंसकेन गृहीतोऽनिग्रहो न मु. रक्तस्तथाऽन्येनापि प्रवर्त्तनीयं. ॥ १७॥ अत्र कथा-साकेतपुरे चंशवतंसको नाम राजा, सु
दर्शना राझी, स राजाऽतीवश्रावकोऽस्ति. सम्यक्त्वमूलानि श्रावतानि सम्यक् पालयन राज्यं करोति. एकवारं सन्नाविसर्जनं विधायांतःपुरमध्ये गत्वा सामायिकं च गृहीत्वा स का ॥२७॥ योत्सर्गमुश्या मनस्येवमवधार्य स्थितोऽस्ति, यावदयं दीपो ज्वलिष्यति तावन्मया प्रतिमयाऽत्र स्थेयं. इति प्रश्रमप्रहरो गतः, दीपं विहायं दृष्ट्वा नृपान्निग्रहमजानत्या दास्या तत्र तैल
For Private And Personal