SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२३॥ मापूरितं, हितीयप्रहरो गतः, एवं प्रहरचतुष्टयं यावतैलपूरणेनाऽखंडदीपे ज्वलितेऽखंडितानि- ग्रहो नृपः प्रातः प्रदीपे निर्वा ते कायोत्सर्ग पारयित्वा स्थितः, तावदत्यंतं सुकुमालतया चतुःप्रहरमेकत्रावस्थानतो महती वेदनामनुनय विशुध्यानतः कालं कृत्वा देवत्वेनोत्पन्नः, एवमन्येनापि दृढता विधेयेत्युपदेशः ॥ एवं पंचत्रिंशत्तमः संबंधः ॥ ३५ ॥ ॥ मूलम् ॥-धम्ममिणं जाणंता । गिहिणोवि दढवया किमुय साडू ॥ कमलामेलाहरणे । सागरचंदेश इत्थुवमा ॥ २०॥ व्याख्या-'धम्ममिणं शति' इमं जिननाषितं घ. मैं जानतः सम्यगवबुध्यतः, एतादृशाः 'गिहिणोवि इति ' श्रावका अपि श्राक्षा अपि दृढा व्रतधारणे दृढा वतै ते, तर्हि साधवः किमु ? कथं साधवो दृढव्रता न नवंतीत्यर्थः; कमला. मेलोदाहरणे, कमलामेलानाम्नी कन्या, तस्याः संबंधे यः सागरचनामा कुमारः, सोऽत्रोपमा, अत्र दृष्टांतो ज्ञेयः ॥ २० ॥ अव सागरचंदाहरणं निदर्यते हारिकायां कृष्णनृपो राज्यं करोति, तद्वांधवो बलनपनामा, तत्सुतो निषधनामा कुमारः, तदंगजातः सागरचनामा कुमारो वसति, तत्रैका धनसेनपुत्री कमलामेलानाम्नी व ॥ ३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy