________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश
मालाटी.
॥॥
ते, सा नग्रसेननृपपुत्रस्य नन्नःसेननाम्नः समर्पितास्ति. एकस्मिन्नवसरे एकवारं नन्नःसेन- गृहे नारदमुनिरागतः, ननःसेनेन क्रीमाव्यग्रचित्तेनाडादरो न दत्तः, तदा समुत्पन्नक्रोधो नारदः समुत्पत्य सागरचंगृहमागतः, तेन विनयपूर्वकं तस्मै बहु मानं दत्त, सिंहासने च स्थापितः, तदीयचरणकालनं कृत्वा करौ मुकुलीकृत्य सहर्षमेवं स वदतिस्म. स्वामिन् कथयत? किमाश्चर्यकारि दृष्टमनुनूतं ज्ञातं वा कौतुकं ? तहिनयरंजितमना नारदः प्रोवाच, नो कुमार पृथिव्यां बहु कौतुकं विलोक्यते, परं कमलामेलारूपं महदाश्चर्यकारि दृष्टं, एतादृशं कस्यापि रूपं नास्ति; येन सा न दृष्टा तस्य जन्म निरर्थकं गतं, परं तन्मातृपितृभ्यां काचमण्योरिवाऽयुक्तः संबंधो विहितोऽस्ति; यन्नन्नःसेनाय सा समर्पितास्ति. श्चमुक्त्वा सागरचश्मनसि रागं समुत्पाद्य नारदः कमलामेलामंदिरमागतः, तयापि तस्य बढी प्रतिपत्तिः कृता; पृष्टं
च काचिदाचर्यवार्ता दृष्टा ? नारदेनोक्तं यादृशं सागरचंस्य रूपमाश्चर्यकारि वर्तते तादृशं म संसारे न कस्यापि पुरुषस्य वर्तते; तपोपमा नूमौ नास्ति. तपनन्नःसेनरूपयोर्महदंतरं.
____ एवमुक्त्वा नारदे गते कमलामेला सागरचंज्ञेपरि रागवती जाता, नन्नासेनविरक्तचित्ता
॥४॥
For Private And Personal