SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥२७ चिंतयतिस्म, कैतादृशं मम लाग्यं ? यत्तेन सह मे संबंधो नवति; तेन विना निष्फलमेव मालाटी, मम यौवनं वपुश्चेति चेतसि सागरचं ध्यायंती तिष्टिति. अथ नारदमुखादिज्ञाततदनुरागः सागरचंशेऽपि तामेव ध्यायन कणमात्रमपि न रति प्राप. यथा धत्तूरकन्नकणेन जनः सर्व |त्र स्वर्ण पश्यति, तथा सोऽपि मोहपारवश्येन सर्वत्र कमलामेलामेव पश्यति, तन्मयो जातः, यउक्तं-प्रासादे सा दिशिदिशि च सा पृष्टतः सा पुरः सा । पर्यके सा पथि पथि च सा तक्ष्यिोगातुरस्य ॥ दो चेतःप्रकृतिरपरा नारीमेकापि सा सा । सा सा सा सा जगतिर सकले कोऽयमईतवादः ॥१॥ जगतमोनूतं मन्यतेस्म. यतः सति प्रदीपे सत्यग्नौ। सत्सु नानामणिषु च ॥ विनैकां मृगशावादि । तमोनूतमिदं जगत् ॥ २॥ भ्रांत्या सर्वत्र स कमलामेलामेव पश्यति. भ्रांतिदृष्टां तां समागत प्राणप्रिये ? त्वदालिंगनं देहीति वदन् विवि धां चेष्टां कुर्वन् स सांबकुमारेण विलोकितः, पृष्टतः समागत्य हास्यतस्तेन तदविनिमीलनं ॥५॥ कृतं. सागरचंः प्राद मया ज्ञायते त्वं कमलामेलासि, किम विनिमीलनं करोषि ? यदि समागत्य मत्संगे तिष्टेस्तदा वरं, एतत् श्रुत्वा विहस्य सांबकुमारः प्राद, वत्स नाहं कमला For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy