________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥२६॥
मेलाऽस्मि, अहं त्वदीयः पितृव्यः कमलामेलकोऽस्मि; चक्षुरुद्भाव्य सम्यग् विलोकय ? अहो कामांधता! ययुक्तं-दिवा पश्यति नो घूकः । काको नक्तं न पश्यति ॥ अपूर्वः कोऽपि कामांधो । दिवा नक्तं न पश्यति ॥१॥ एतयुक्त सागरचंरेण पितृव्यो दृष्टः, तच्चरणयोर्निपतितः, स्वाऽविनयं कामयित्वा लजां त्यक्त्वा सागरचंदः प्राह. नो तात! कमलामेलकोऽस्मी. ति यमुक्तं तत्सत्यं कुरु ? सत्पुरुषाश्चोक्तं पालयंति. यदुक्तं
जनायंतेणवि सजणेण । जं नासियं मुहे वयणं ॥ तवयणसाहण । सप्पुरिसा हुंति नजमिया ॥१॥ पुनः संतःपरोपकारकरणकुशला नवंति. यदुक्तं-मनसि वचसि काये पुण्यपीयूषपूर्णा-स्त्रिभुवनमुपकारश्रेणिनिः प्रीणयंतः ॥ परगुणपरमाणून पर्वतीकृत्य नित्यं। निजहृदि विकसंतः संति संतः कियंतः॥ १ ॥ अतः कारणात्कमलामेलां मेलय ? इति श्रुस्वा सांवकुमारेणापि तत्प्रतिपन्नं. पश्चात्स्वकीयविद्याबलेन तेन सुरंगां दापयित्वा कमलामेलाऽपहृता, धारिकोद्याने च समानीता. नारदः समाकारितः, तत्सादिकं च शुन्नलग्ने सागरचंइस्य सा परिणायिता,
॥६॥
For Private And Personal