________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश
मालाटी.
॥
प्रश्चापितृभ्यां कन्याहरणं ज्ञात्वा सर्वत्राऽवलोकित, वनमध्ये दृष्टा, कृष्णाने बुंवारवो दनः, स्वामिस्त्वयि समर्थे नाथेऽनाथस्येव ममांगजा केनापि विद्याधरेण संहृत्य वने मुक्तास्ति. तत् श्रुत्वा ससैन्यो देवकीसूनुस्तत्रागतः, तमागतं दृष्ट्वा सनारदः सांवः सन्मुखमाग. त्य पितुश्चरणयोः पपात, सर्वमपि स्वरूपं कथितं, स्वकीयपुत्रकृत्यं विज्ञाय कृष्णोऽपि तूष्णी स्थितः, पश्चात्सागरचंणागत्य नन्नासेनस्य चरणयोर्निपत्य क्षामित. परं नन्नासेनेन न कामितं. पश्चात्कमलामेलया साई सागरचंशे विषयानुप जन कियंत कालमतिवाहयामास. एकदा श्रीनगवतो नेमिविनोर्देशनां श्रुत्वा स ादशव्रतान्यंगीचकार. प्रतिदिनं स्वत्रतानि पालयन्नेकवारं श्राइप्रतिमा समुहहन स स्मशाने कायोत्सर्गमुश्या स्थितः, तदवसरे नन्नःसेनोऽपि नित्यं ग्लमन्वेषयन स्मशाने कायोत्सर्गस्थं सागरचं दृष्ट्वा चिंतयतिस्म, अहो स
मीचीनोऽयमवसरोऽद्य निहन्मि मम कमलामेलानोक्तारमिति संचिंत्य स आईमृत्तिकायाः *पालिं तस्य शिरसि बध्ध्वोपरि जाज्वल्यमानान् खदिरांगारान् नृत्वाऽन्यत्र गतः, पश्चात
दनां सहमानः सागरचंशे निश्चलमनाः शुन्नध्यानतो मृत्वा स्वर्ग जगाम, एवं श्राइनापि
॥
७॥
For Private And Personal