________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥७॥
यद्येतादृशा उपसर्गाः सोढाः, तर्हि साधुना तु विशेषेण सोढव्या इत्युपदेशः ॥ इति षट्त्रिं शत्तमः संबंधः ॥ ३६ ॥
॥ मूलम् ॥-देवेहि कामदेवो । गिहीवि नय चालिन तवगुणेहिं ॥ मत्तगयंदभुअंगम -रस्कसघोरट्टहासेहिं ॥ १॥ व्याख्या- देवेहिं इति ' देवैरमरैः कामदेवनामा'गिहीवि' - गृहस्थोऽपि ' तवगुणेहिंति ' तपोगुणेन्यो नैव चालितः, कैः कृत्वा ? मत्ना ये गजेश हस्ति
नो, भुजंगमाः सर्पाः, राक्षसा दुष्टदेवास्तेषां घोरा ये अट्टहासा महासनानि तैः कृत्वा न चालितः ॥ १ ॥ अत्र कामदेवदृष्टांत:
चंपायां च महापुर्या जितशत्रुर्नृपः, तत्रैकः कामदेवनामा गाथापतिः परिवसति, सोऽष्टादशस्वर्णकोटीस्वामी षष्टिसहस्रगवामधिपतिर्बहुधनधान्यादिशहिमान, तगृहे नशनानी नार्या. सोऽन्यदा श्रीमहावीरस्य देशनां शुश्राव, नगवतापि प्रथमतः सम्यक्त्वस्वरूपं निरू- पितं, तत्र सम्यक्त्वं दर्शनमोहनीयकर्मोपशमादिसमुछोऽहऽक्तजीवादितत्वसम्यक् ज्ञानरूपः शुन प्रात्मपरिणामः, तत्वत्रयाध्यवसायो वा सम्यक्त्वं, नक्तं च-अरिहं देवो गुरुणो सुसा
॥७॥
For Private And Personal