________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
मुपदेशनानुसारतो मेघकुमार इति तस्य नाम दत्तं; क्रमेण स यौवनं प्राप्तः, श्रेणिकेन सुरूपा अष्टौ मालाटी.
कन्यकास्तस्यैकस्मिन् लग्ने परिणायिताः, तानिर्विषयसुखमुपभुंजानो'मेघकुमारोऽन्यदा श्री. ॥३३॥ वीरवंदनार्थ गतः, प्रभुदेशनां श्रुत्वा वैराग्यमापनेन तेन चारित्रं गृहीतं, शिक्षाग्रहार्थं च सर
स्थविरांतिके मुक्तो नगवता, रात्रौ पौरुषीनणनानंतरं' वृहत्वलघुत्वव्यवहारेण तस्य संस्तारका सर्वसाधूनां प्रांते नपाश्रयाहिरागतः, रात्रौ गवतामागवतां साधूनां चरणप्रहारेण संघहनादिना तीवदूनो मेघमुनिर्विचिंतयति, क मे सुखावासः? क च मे सुकोमला पुष्परचिता' शय्या ? क'चांगनासंगमोजवं सुखं ? क चेदं बगरभुवि'लुंग्नं?
एते साधवो मयि पूर्व सादरा अनूवन, अधुना त्वेते एव पादादिना मां संघट्टयंति; ततोऽद्यतना रात्रिर्यदि सुखेन यास्यति, तदा प्रनाते प्रभुमाउय रजोहरणादिवेषं च समर्पयित्वा' स्वगृहं व्रजिष्यामीति संचिंत्य प्रातः स प्रभुसमीपमागतः, नगवता च स पूर्वमेव ना. ॥३३०॥ पितः, नो मेघ त्वयाऽद्य रात्रौ चतुर्ष प्रहरेषु दुःखमनुनतं, गृहगमनमनोरथश्च कृतः, अयमर्थः सत्यः? मेघेनोक्तं स्वामिन् सत्यमेतत्, नो मेघ एतदुःखं कियन्मात्रं ? यदुःखमितो
For Private And Personal