________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥११॥
तः, तदा स्त्रीनिर्विचारित, अद्यावसरो लब्धः, इति विचार्य स्नानविलेपनान्तरणकजलसिमालाटी, दूरतिलकादीनि कृत्वा ताः सर्वा अपि आदर्शानिजकरेषु धृत्वा स्वं स्वं रूपं विलोकयंति, हर । सनरमणगीतगानादिकाः क्रीडाः परस्परं कुर्वति, ताः परस्परं कश्रयंति ना तु यस्या वारसनरमणगातगा कस्तामेव नूषणादिना शोनायुक्तां करोति, अन्यासां तु शंगारादिकमपि कत्तुं न ददाति, अ. तोऽधुना स्वेच्या क्रीडा कर्तव्या; एतस्मिन्नवसरे स्वर्णकारो निजगृहमागतः, तेन स्वर्णकारे ण तासां चेष्टां दृष्ट्वा एका स्त्री मर्मस्थानके हता, सा मरणं प्राप्ता, अन्यानिश्चिंतितं, एका मारिता, अन्या अपि मारयिष्यति, अतोऽस्यैव निग्रहो विधेय इति विचार्य सर्वान्निः समकालमेवादर्शकाः स्वर्णकारसन्मुखं किप्ताः, आदर्शकानां प्रहारेण स्वर्णकारो मृतः, लोकापवादनीतान्निः सर्वानिरपि काष्टलक्षणं कृतं, ताः सर्वा अपि मृताः, एकस्यां चौपयां चौ| रा जाताः, या स्त्री प्रथमं मृता सैकस्मिन् ग्रामे कस्यापि श्रेष्टिनो गृहे पुत्रो बनूव; सुवर्ण- ॥११॥ कारजीवस्तु तस्यैव गृहे पुत्री समुत्पन्ना. सा पूर्वनवान्यस्तविषयान्यासबाहुल्येन जातमात्राऽप्यतीवकामातुरा रोदनं करोति; एकदा भ्रातृहस्तस्तस्या योनौ लमः, तदा तया रुदनं मुक्तं,
For Private And Personal