________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
नुपदेश
मालाटी.
नपायो लब्धः, तस्या रुदनवेलायां स एवं प्रतिदिनं करोति, तेन सा रुदनं न करोति; एकदा पित्रा दृष्टो वारितोऽपि न तिष्ठति; गृहान्निष्कासितः, स पल्ल्यां गत्वा पंचशतचौराणां स्वामी जातः.। ___ एकदा ते सर्वे चौरा मिलित्वा धाटी कृत्वा कस्मिंश्चिद्ग्रामे गताः, तस्मिन् ग्रामे सापि प्राप्तयौवना विषयानिलाविण्यागतास्ति; चौरैर्दृष्टा, पूर्वस्नेहेन कामातुरतया तया प्रोक्तं मां स्त्रीत्वेन स्वीकुरुतेति प्रार्थनया सा पंचशतचौराणां पत्नी जाता; पंचशतपुरुषैरपि सा तृप्ति न प्राप्नोति, अहो स्त्रीणां कामलौल्यं ! यदुक्तं-नाग्निस्तृप्यति काष्टौघै- पगानिमहोदधिः ॥ नांतकः सर्वभूतेन्यो । न पुनिर्वामलोचना ॥ १॥ तथा प्रोक्तं=नागरजातिरउष्टा । शीतो वह्निर्निरामयः कायः॥ स्वासु च सागरसलिलं । स्त्रीषु सतीत्वं न संन्नवति ॥ ॥ एकदा'चौरैर्विचारितमियं पंचशतपुरुषैः सेव्यमाना कष्टं प्राप्नोति, अतोऽन्या स्त्री विधीयते; इति कृपया तैरन्याानीता, पूर्वपत्न्या विचारितमहो ममोपर्यन्याानीता! मम नागं पातयिष्यतीति बुद्ध्या सैकदा तया कूपे पातिता, मृता सा, पलिपतिना श्रुतं, अहो इयं कामविह्वला
॥१११ ।।
For Private And Personal