SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- माला पापकारिणी, मनसि चिंतितं श्यं तीव्ररागा मम नगिनी नविष्यतीति संशयनिवारणार्थ स श्रीवईमानस्वामिसमवसरणं गतः, प्रभुं वंदित्वा पल्लीपतिना पृष्टं 'नगवन् ! या सा सा सेति' ? नगवतोक्तं सा सेति' श्रुत्वा स वैराग्यपरायणो व्रतं प्रतिपाल्य सुगति प्राप्तः, गौ. तमेनोक्तं जगवन् किमिदं पल्लीपतिना पृष्ट ' या सा सा सेति' ? नगवतोक्तमनेन समश्या. मध्ये पृष्टं, याऽसौ मन्नगिनी सा किमेषा वा न वेति लजया स्वनारीस्वरूपं पृष्टं, तदा हे गौतम ! मयापि समश्ययोत्तरं दत्तं ' या सा सा सेति.' सा तव लगिन्येवेयमिति. तत् श्रुत्वा बहवो लोकाः प्रतिबुक्षः, कर्मणा वाहितो जीवोऽनाचरणीयमप्याचरतीत्युपनयः ॥ इति या सा सा सा दृष्टांतः॥ ॥ मूलम् ॥–पमिवजिनण दोसे । नियए सम्मं च पायपडियाए ॥ तो किर मिगावईए । नप्पन्नं केवलं नाणं ॥ ३४ ॥ व्याख्या-'पमिवजिनण इति' प्रतिपद्यांगीकृत्य ममै- वायं दोष इति दोषान् स्वकीयापराधान्, कभंभूतान ? निजकान, स्वकीया एव दोषा गृही. ता इत्यर्थः, सम्यक् त्रिकरणशुद्ध्या पादयोश्चरणयोः पतितायाः प्रणतायाः, गुरुणीसेवनां कुर्व ॥१२॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy