________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
माला
पापकारिणी, मनसि चिंतितं श्यं तीव्ररागा मम नगिनी नविष्यतीति संशयनिवारणार्थ
स श्रीवईमानस्वामिसमवसरणं गतः, प्रभुं वंदित्वा पल्लीपतिना पृष्टं 'नगवन् ! या सा सा सेति' ? नगवतोक्तं सा सेति' श्रुत्वा स वैराग्यपरायणो व्रतं प्रतिपाल्य सुगति प्राप्तः, गौ. तमेनोक्तं जगवन् किमिदं पल्लीपतिना पृष्ट ' या सा सा सेति' ? नगवतोक्तमनेन समश्या. मध्ये पृष्टं, याऽसौ मन्नगिनी सा किमेषा वा न वेति लजया स्वनारीस्वरूपं पृष्टं, तदा हे गौतम ! मयापि समश्ययोत्तरं दत्तं ' या सा सा सेति.' सा तव लगिन्येवेयमिति. तत् श्रुत्वा बहवो लोकाः प्रतिबुक्षः, कर्मणा वाहितो जीवोऽनाचरणीयमप्याचरतीत्युपनयः ॥ इति या सा सा सा दृष्टांतः॥
॥ मूलम् ॥–पमिवजिनण दोसे । नियए सम्मं च पायपडियाए ॥ तो किर मिगावईए । नप्पन्नं केवलं नाणं ॥ ३४ ॥ व्याख्या-'पमिवजिनण इति' प्रतिपद्यांगीकृत्य ममै- वायं दोष इति दोषान् स्वकीयापराधान्, कभंभूतान ? निजकान, स्वकीया एव दोषा गृही. ता इत्यर्थः, सम्यक् त्रिकरणशुद्ध्या पादयोश्चरणयोः पतितायाः प्रणतायाः, गुरुणीसेवनां कुर्व
॥१२॥
For Private And Personal