________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ११३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
त्याः, तत्तस्मात्कारणात् किलेति सत्यार्थे मृगावत्या मृगावतीनाम्न्याः साध्या उत्पन्नं प्रकटितं केवलं निरावरणं पंचमं ज्ञानं समुत्पन्नं, अतो विनय एव सर्वगुणानां निवास इत्यर्थः || ३४ ॥ अर्थात्र मृगावतीदृष्टांतो लिख्यते—
कौशांब्यां नगर्यौ श्रीवर्धमानस्वामी समवसृतः, तदा सर्वे सुराऽसुरेशः सुरकोटिजिः परिवृता वंदितुमागताः, तदा चंदसूर्यावपि स्वमूलविमानाच्यां तत्र वंदितुमागतौ; तस्मिन्नवसरे चंदनापि साध्वी मृगावतीसहिता वंदितुमागता, आर्यचंदनाथाः साध्यः प्रभुं वंदि - त्वा पश्चात्स्वोपाश्रये समागताः, मृगावती तु समवसरणे स्थिता, तस्मिन्नवसरे संध्यासमयो
तोSपि सूर्यतेजःप्रकाशेन न ज्ञातः, यत नद्योतस्तु तथैव स्थितः, रजनी प्रचुरा गता, सऽपि लोका वंदित्वा स्वस्वगृदं प्राप्ताः, मृगावत्या साध्या तु रजनी प्रचुरा गतापि न ज्ञाता, यदा चंसूयै स्वस्वविमानमारुह्य स्वस्थानं गतौ तदा समवसरणमध्ये च पृथिव्यामं - धकारे प्रसृते सत्रमा मृगावती रजनीं प्रचुरां गतां ज्ञात्वा नगरमध्ये प्रार्थचंदनोपाये - मागता, एतस्मिन्नवसरे प्रार्थचंदनाऽार्यापि प्रतिक्रमणं विधाय संस्तारकपौरुषीं पठित्वा सं
૧૫
For Private And Personal
मालाटी.
॥ ११३ ॥