________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १०८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
स्ते एतादृशा नराः स्वकर्म नारेणाऽद्योगमनशीलाः, एतादृशा नरा अधो नरकभूमौ पतंति गति, तः किं राज्यलक्ष्म्या ? ॥ ३२ ॥
॥ मूलम् ॥ - वुत्तूरात्रि जीवाणं । सुदुक्कराईति पावचरियाई ॥ जयवं जा सा सा सा | पच्चाएसो हु इलमो ते ॥ ३३ ॥ व्याख्या - ' वुत्तू इति' वक्तुमपि मुखेन कथयितुमपि जीवानां प्राणिनां सुदुष्कराणि, दुःखेन शक्यानि, एवंभूतानि पापाचरितानि यानि मुखेन कथयितुमप्ययोग्यानीत्यर्थः, अत्र दृष्टांतमाह – हे जगवन् कामिनी या मया धारिता सा मम जगिनी न वा ? जगवतोक्तं सा स्त्री तव जगिनी, शिष्यंप्रति कथयति 'हु ' निश्चितं ' इमो इति' एवंभूतस्ते तव प्रत्यादेशो दृष्टांतः कथितः, अतः पापाचरितानि न कार्यसीत्यर्थः ॥ ३३ ॥ अत्र दृष्टांतः
बंसतपुरे नगरेऽनंगसेननामा स्वर्णकारः, सोऽतीव स्त्रीलंपट:, तेन स्वर्णकारेण पंचशतसंख्याकाः स्त्रियः परिणीताः, ता अतीवरूपवत्यः, सोऽनंगसेननामा स्वर्णकारो निजवनिता बहिर्न निष्कासयति, गृहमध्ये एवं रक्षति. एकदा स स्वर्णकारो निजमित्रगृहे जोजनार्थं ग
For Private And Personal
मालाटी.
11 2011